Original

तां जहार बलाद्राजा मूढबुद्धिर्जयद्रथः ।तस्याः संहरणात्प्राप्तः शिरसः केशवापनम् ।पराजयं च संग्रामे ससहायः समाप्तवान् ॥ ७ ॥

Segmented

ताम् जहार बलाद् राजा मूढ-बुद्धिः जयद्रथः तस्याः संहरणात् प्राप्तः शिरसः केश-वापनम् पराजयम् च संग्रामे स सहायः समाप्तवान्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
जहार हृ pos=v,p=3,n=s,l=lit
बलाद् बल pos=n,g=n,c=5,n=s
राजा राजन् pos=n,g=m,c=1,n=s
मूढ मुह् pos=va,comp=y,f=part
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
संहरणात् संहरण pos=n,g=n,c=5,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
शिरसः शिरस् pos=n,g=n,c=6,n=s
केश केश pos=n,comp=y
वापनम् वापन pos=n,g=n,c=2,n=s
पराजयम् पराजय pos=n,g=m,c=2,n=s
pos=i
संग्रामे संग्राम pos=n,g=m,c=7,n=s
pos=i
सहायः सहाय pos=n,g=m,c=1,n=s
समाप्तवान् समाप् pos=va,g=m,c=1,n=s,f=part