Original

न हि पापं कृतं किंचित्कर्म वा निन्दितं क्वचित् ।द्रौपद्या ब्राह्मणेष्वेव धर्मः सुचरितो महान् ॥ ६ ॥

Segmented

न हि पापम् कृतम् किंचित् कर्म वा निन्दितम् क्वचित् द्रौपद्या ब्राह्मणेषु एव धर्मः सु चरितवान् महान्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
पापम् पाप pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
किंचित् कश्चित् pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
वा वा pos=i
निन्दितम् निन्द् pos=va,g=n,c=1,n=s,f=part
क्वचित् क्वचिद् pos=i
द्रौपद्या द्रौपदी pos=n,g=f,c=3,n=s
ब्राह्मणेषु ब्राह्मण pos=n,g=m,c=7,n=p
एव एव pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
सु सु pos=i
चरितवान् चर् pos=va,g=m,c=1,n=s,f=part
महान् महत् pos=a,g=m,c=1,n=s