Original

कथं हि पत्नीमस्माकं धर्मज्ञां धर्मचारिणीम् ।संस्पृशेदीदृशो भावः शुचिं स्तैन्यमिवानृतम् ॥ ५ ॥

Segmented

कथम् हि पत्नीम् अस्माकम् धर्म-ज्ञाम् धर्म-चारिणीम् संस्पृशेद् ईदृशो भावः शुचिम् स्तैन्यम् इव अनृतम्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
हि हि pos=i
पत्नीम् पत्नी pos=n,g=f,c=2,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
धर्म धर्म pos=n,comp=y
ज्ञाम् ज्ञ pos=a,g=f,c=2,n=s
धर्म धर्म pos=n,comp=y
चारिणीम् चारिन् pos=a,g=f,c=2,n=s
संस्पृशेद् संस्पृश् pos=v,p=3,n=s,l=vidhilin
ईदृशो ईदृश pos=a,g=m,c=1,n=s
भावः भाव pos=n,g=m,c=1,n=s
शुचिम् शुचि pos=a,g=m,c=2,n=s
स्तैन्यम् स्तैन्य pos=n,g=n,c=1,n=s
इव इव pos=i
अनृतम् अनृत pos=a,g=n,c=1,n=s