Original

मन्ये कालश्च बलवान्दैवं च विधिनिर्मितम् ।भवितव्यं च भूतानां यस्य नास्ति व्यतिक्रमः ॥ ४ ॥

Segmented

मन्ये कालः च बलवान् दैवम् च विधि-निर्मितम् भवितव्यम् च भूतानाम् यस्य न अस्ति व्यतिक्रमः

Analysis

Word Lemma Parse
मन्ये मन् pos=v,p=1,n=s,l=lat
कालः काल pos=n,g=m,c=1,n=s
pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
दैवम् दैव pos=n,g=n,c=1,n=s
pos=i
विधि विधि pos=n,comp=y
निर्मितम् निर्मा pos=va,g=n,c=1,n=s,f=part
भवितव्यम् भू pos=va,g=n,c=1,n=s,f=krtya
pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
यस्य यद् pos=n,g=n,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
व्यतिक्रमः व्यतिक्रम pos=n,g=m,c=1,n=s