Original

तेषां मध्ये महर्षीणां शृण्वतामनुशोचताम् ।मार्कण्डेयमिदं वाक्यमब्रवीत्पाण्डुनन्दनः ॥ ३ ॥

Segmented

तेषाम् मध्ये महा-ऋषीणाम् शृण्वताम् अनुशोचताम् मार्कण्डेयम् इदम् वाक्यम् अब्रवीत् पाण्डु-नन्दनः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
शृण्वताम् श्रु pos=va,g=m,c=6,n=p,f=part
अनुशोचताम् अनुशुच् pos=va,g=m,c=6,n=p,f=part
मार्कण्डेयम् मार्कण्डेय pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पाण्डु पाण्डु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s