Original

वैशंपायन उवाच ।एवं कृष्णां मोक्षयित्वा विनिर्जित्य जयद्रथम् ।आसां चक्रे मुनिगणैर्धर्मराजो युधिष्ठिरः ॥ २ ॥

Segmented

वैशम्पायन उवाच एवम् कृष्णाम् मोक्षयित्वा विनिर्जित्य जयद्रथम् आसांचक्रे मुनि-गणैः धर्मराजो युधिष्ठिरः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
मोक्षयित्वा मोक्षय् pos=vi
विनिर्जित्य विनिर्जि pos=vi
जयद्रथम् जयद्रथ pos=n,g=m,c=2,n=s
आसांचक्रे आस् pos=v,p=3,n=s,l=lit
मुनि मुनि pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s