Original

अस्ति नूनं मया कश्चिदल्पभाग्यतरो नरः ।भवता दृष्टपूर्वो वा श्रुतपूर्वोऽपि वा भवेत् ॥ १० ॥

Segmented

अस्ति नूनम् मया कश्चिद् अल्पभाग्य-तरः नरः भवता दृष्ट-पूर्वः वा श्रुत-पूर्वः ऽपि वा भवेत्

Analysis

Word Lemma Parse
अस्ति अस् pos=v,p=3,n=s,l=lat
नूनम् नूनम् pos=i
मया मद् pos=n,g=,c=3,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अल्पभाग्य अल्पभाग्य pos=a,comp=y
तरः तर pos=a,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
भवता भवत् pos=a,g=m,c=3,n=s
दृष्ट दृश् pos=va,comp=y,f=part
पूर्वः पूर्व pos=n,g=m,c=1,n=s
वा वा pos=i
श्रुत श्रु pos=va,comp=y,f=part
पूर्वः पूर्व pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
वा वा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin