Original

एवमुक्त्वा सटास्तस्य पञ्च चक्रे वृकोदरः ।अर्धचन्द्रेण बाणेन किंचिदब्रुवतस्तदा ॥ ९ ॥

Segmented

एवम् उक्त्वा सटास् तस्य पञ्च चक्रे वृकोदरः अर्धचन्द्रेण बाणेन किंचिद् अब्रुवतस् तदा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
सटास् सटा pos=n,g=f,c=2,n=p
तस्य तद् pos=n,g=m,c=6,n=s
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
चक्रे कृ pos=v,p=3,n=s,l=lit
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
अर्धचन्द्रेण अर्धचन्द्र pos=n,g=m,c=3,n=s
बाणेन बाण pos=n,g=m,c=3,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अब्रुवतस् अब्रुवत् pos=a,g=m,c=6,n=s
तदा तदा pos=i