Original

किं नु शक्यं मया कर्तुं यद्राजा सततं घृणी ।त्वं च बालिशया बुद्ध्या सदैवास्मान्प्रबाधसे ॥ ८ ॥

Segmented

किम् नु शक्यम् मया कर्तुम् यद् राजा सततम् घृणी त्वम् च बालिशया बुद्ध्या सदा एव अस्मान् प्रबाधसे

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
कर्तुम् कृ pos=vi
यद् यत् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
सततम् सततम् pos=i
घृणी घृणिन् pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
बालिशया बालिश pos=a,g=f,c=3,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
सदा सदा pos=i
एव एव pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
प्रबाधसे प्रबाध् pos=v,p=2,n=s,l=lat