Original

विरोषं भीमसेनं तु वारयामास फल्गुनः ।दुःशलायाः कृते राजा यत्तदाहेति कौरव ॥ ६ ॥

Segmented

विरोषम् भीमसेनम् तु वारयामास फल्गुनः दुःशलायाः कृते राजा यत् तद् आह इति कौरव

Analysis

Word Lemma Parse
विरोषम् विरोष pos=a,g=m,c=2,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
तु तु pos=i
वारयामास वारय् pos=v,p=3,n=s,l=lit
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s
दुःशलायाः दुःशला pos=n,g=f,c=6,n=s
कृते कृत pos=n,g=n,c=7,n=s
राजा राजन् pos=n,g=m,c=1,n=s
यत् यद् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
इति इति pos=i
कौरव कौरव pos=n,g=m,c=8,n=s