Original

तस्य जानुं ददौ भीमो जघ्ने चैनमरत्निना ।स मोहमगमद्राजा प्रहारवरपीडितः ॥ ५ ॥

Segmented

तस्य जानुम् ददौ भीमो जघ्ने च एनम् अरत्निना स मोहम् अगमद् राजा प्रहार-वर-पीडितः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
जानुम् जानु pos=n,g=m,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
भीमो भीम pos=n,g=m,c=1,n=s
जघ्ने हन् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अरत्निना अरत्नि pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
मोहम् मोह pos=n,g=m,c=2,n=s
अगमद् गम् pos=v,p=3,n=s,l=lun
राजा राजन् pos=n,g=m,c=1,n=s
प्रहार प्रहार pos=n,comp=y
वर वर pos=a,comp=y
पीडितः पीडय् pos=va,g=m,c=1,n=s,f=part