Original

एवमुक्तस्तु नृपतिः स्वमेव भवनं ययौ ।पाण्डवाश्च वने तस्मिन्न्यवसन्काम्यके तदा ॥ ३० ॥

Segmented

एवम् उक्तवान् तु नृपतिः स्वम् एव भवनम् ययौ पाण्डवाः च वने तस्मिन् न्यवसन् काम्यके तदा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
नृपतिः नृपति pos=n,g=m,c=1,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
एव एव pos=i
भवनम् भवन pos=n,g=n,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
वने वन pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
न्यवसन् निवस् pos=v,p=3,n=p,l=lan
काम्यके काम्यक pos=n,g=m,c=7,n=s
तदा तदा pos=i