Original

समुद्यम्य च तं रोषान्निष्पिपेष महीतले ।गले गृहीत्वा राजानं ताडयामास चैव ह ॥ ३ ॥

Segmented

समुद्यम्य च तम् रोषान् निष्पिपेष मही-तले गले गृहीत्वा राजानम् ताडयामास च एव ह

Analysis

Word Lemma Parse
समुद्यम्य समुद्यम् pos=vi
pos=i
तम् तद् pos=n,g=m,c=2,n=s
रोषान् रोष pos=n,g=m,c=5,n=s
निष्पिपेष निष्पिष् pos=v,p=3,n=s,l=lit
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
गले गल pos=n,g=m,c=7,n=s
गृहीत्वा ग्रह् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
ताडयामास ताडय् pos=v,p=3,n=s,l=lit
pos=i
एव एव pos=i
pos=i