Original

यमाहुरजितं देवं शङ्खचक्रगदाधरम् ।प्रधानः सोऽस्त्रविदुषां तेन कृष्णेन रक्ष्यते ॥ २९ ॥

Segmented

यम् आहुः अजितम् देवम् शङ्ख-चक्र-गदा-धरम् प्रधानः सो अस्त्र-विदुषाम् तेन कृष्णेन रक्ष्यते

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
अजितम् अजित pos=a,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
शङ्ख शङ्ख pos=n,comp=y
चक्र चक्र pos=n,comp=y
गदा गदा pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
प्रधानः प्रधान pos=a,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
अस्त्र अस्त्र pos=n,comp=y
विदुषाम् विद्वस् pos=a,g=m,c=6,n=p
तेन तद् pos=n,g=m,c=3,n=s
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
रक्ष्यते रक्ष् pos=v,p=3,n=s,l=lat