Original

समस्तान्सरथान्पञ्च जयेयं युधि पाण्डवान् ।इति राजाब्रवीद्देवं नेति देवस्तमब्रवीत् ॥ २७ ॥

Segmented

समस्तान् स रथान् पञ्च जयेयम् युधि पाण्डवान् इति राजा अब्रवीत् देवम् न इति देवस् तम् अब्रवीत्

Analysis

Word Lemma Parse
समस्तान् समस्त pos=a,g=m,c=2,n=p
pos=i
रथान् रथ pos=n,g=m,c=2,n=p
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
जयेयम् जि pos=v,p=1,n=s,l=vidhilin
युधि युध् pos=n,g=f,c=7,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
इति इति pos=i
राजा राजन् pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
देवम् देव pos=n,g=m,c=2,n=s
pos=i
इति इति pos=i
देवस् देव pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan