Original

बलिं स्वयं प्रत्यगृह्णात्प्रीयमाणस्त्रिलोचनः ।वरं चास्मै ददौ देवः स च जग्राह तच्छृणु ॥ २६ ॥

Segmented

बलिम् स्वयम् प्रत्यगृह्णात् प्रीयमाणस् त्रिलोचनः वरम् च अस्मै ददौ देवः स च जग्राह तत् शृणु

Analysis

Word Lemma Parse
बलिम् बलि pos=n,g=m,c=2,n=s
स्वयम् स्वयम् pos=i
प्रत्यगृह्णात् प्रतिग्रह् pos=v,p=3,n=s,l=lan
प्रीयमाणस् प्री pos=va,g=m,c=1,n=s,f=part
त्रिलोचनः त्रिलोचन pos=n,g=m,c=1,n=s
वरम् वर pos=n,g=m,c=2,n=s
pos=i
अस्मै इदम् pos=n,g=m,c=4,n=s
ददौ दा pos=v,p=3,n=s,l=lit
देवः देव pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot