Original

स देवं शरणं गत्वा विरूपाक्षमुमापतिम् ।तपश्चचार विपुलं तस्य प्रीतो वृषध्वजः ॥ २५ ॥

Segmented

स देवम् शरणम् गत्वा विरूपाक्षम् उमापतिम् तपः चचार विपुलम् तस्य प्रीतो वृषध्वजः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
देवम् देव pos=n,g=m,c=2,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
विरूपाक्षम् विरूपाक्ष pos=n,g=m,c=2,n=s
उमापतिम् उमापति pos=n,g=m,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s
चचार चर् pos=v,p=3,n=s,l=lit
विपुलम् विपुल pos=a,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
वृषध्वजः वृषध्वज pos=n,g=m,c=1,n=s