Original

एवमुक्तस्तु सव्रीडं तूष्णीं किंचिदवाङ्मुखः ।जगाम राजा दुःखार्तो गङ्गाद्वाराय भारत ॥ २४ ॥

Segmented

एवम् उक्तस् तु स व्रीडम् तूष्णीम् किंचिद् अवाङ्मुखः जगाम राजा दुःख-आर्तः गङ्गाद्वाराय भारत

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
pos=i
व्रीडम् व्रीडा pos=n,g=n,c=2,n=s
तूष्णीम् तूष्णीम् pos=i
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अवाङ्मुखः अवाङ्मुख pos=a,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
दुःख दुःख pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
गङ्गाद्वाराय गङ्गाद्वार pos=n,g=n,c=4,n=s
भारत भारत pos=a,g=m,c=8,n=s