Original

धर्मे ते वर्धतां बुद्धिर्मा चाधर्मे मनः कृथाः ।साश्वः सरथपादातः स्वस्ति गच्छ जयद्रथ ॥ २३ ॥

Segmented

धर्मे ते वर्धताम् बुद्धिः मा च अधर्मे मनः कृथाः स अश्वः स रथ-पादातः स्वस्ति गच्छ जयद्रथ

Analysis

Word Lemma Parse
धर्मे धर्म pos=n,g=m,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
वर्धताम् वृध् pos=v,p=3,n=s,l=lot
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
मा मा pos=i
pos=i
अधर्मे अधर्म pos=n,g=m,c=7,n=s
मनः मनस् pos=n,g=n,c=2,n=s
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug
pos=i
अश्वः अश्व pos=n,g=m,c=1,n=s
pos=i
रथ रथ pos=n,comp=y
पादातः पादात pos=n,g=m,c=1,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
जयद्रथ जयद्रथ pos=n,g=m,c=8,n=s