Original

गतसत्त्वमिव ज्ञात्वा कर्तारमशुभस्य तम् ।संप्रेक्ष्य भरतश्रेष्ठः कृपां चक्रे नराधिपः ॥ २२ ॥

Segmented

गत-सत्त्वम् इव ज्ञात्वा कर्तारम् अशुभस्य तम् सम्प्रेक्ष्य भरत-श्रेष्ठः कृपाम् चक्रे नर-अधिपः

Analysis

Word Lemma Parse
गत गम् pos=va,comp=y,f=part
सत्त्वम् सत्त्व pos=n,g=m,c=2,n=s
इव इव pos=i
ज्ञात्वा ज्ञा pos=vi
कर्तारम् कर्तृ pos=n,g=m,c=2,n=s
अशुभस्य अशुभ pos=n,g=n,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
भरत भरत pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
कृपाम् कृपा pos=n,g=f,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
नर नर pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s