Original

अदासो गच्छ मुक्तोऽसि मैवं कार्षीः पुनः क्वचित् ।स्त्रीकामुक धिगस्तु त्वां क्षुद्रः क्षुद्रसहायवान् ।एवंविधं हि कः कुर्यात्त्वदन्यः पुरुषाधमः ॥ २१ ॥

Segmented

अदासो गच्छ मुक्तो ऽसि मा एवम् कार्षीः पुनः क्वचित् स्त्री-कामुकैः धिग् अस्तु त्वाम् क्षुद्र-सहायवान् एवंविधम् हि कः कुर्यात् त्वद् अन्यः पुरुष-अधमः

Analysis

Word Lemma Parse
अदासो अदास pos=n,g=m,c=1,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
मुक्तो मुच् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
मा मा pos=i
एवम् एवम् pos=i
कार्षीः कृ pos=v,p=2,n=s,l=lun_unaug
पुनः पुनर् pos=i
क्वचित् क्वचिद् pos=i
स्त्री स्त्री pos=n,comp=y
कामुकैः कामुक pos=a,g=m,c=8,n=s
धिग् अस् pos=v,p=3,n=s,l=lot
अस्तु त्वद् pos=n,g=,c=2,n=s
त्वाम् क्षुद्र pos=a,g=m,c=1,n=s
क्षुद्र क्षुद्र pos=a,comp=y
सहायवान् सहायवत् pos=a,g=m,c=1,n=s
एवंविधम् एवंविध pos=a,g=n,c=2,n=s
हि हि pos=i
कः pos=n,g=m,c=1,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
त्वद् त्वद् pos=n,g=,c=5,n=s
अन्यः अन्य pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
अधमः अधम pos=a,g=m,c=1,n=s