Original

तमुवाच घृणी राजा धर्मपुत्रो युधिष्ठिरः ।तथा जयद्रथं दृष्ट्वा गृहीतं सव्यसाचिना ॥ २० ॥

Segmented

तम् उवाच घृणी राजा धर्मपुत्रो युधिष्ठिरः तथा जयद्रथम् दृष्ट्वा गृहीतम् सव्यसाचिना

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
घृणी घृणिन् pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
धर्मपुत्रो धर्मपुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
तथा तथा pos=i
जयद्रथम् जयद्रथ pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
गृहीतम् ग्रह् pos=va,g=m,c=2,n=s,f=part
सव्यसाचिना सव्यसाचिन् pos=n,g=m,c=3,n=s