Original

तं भीमसेनो धावन्तमवतीर्य रथाद्बली ।अभिद्रुत्य निजग्राह केशपक्षेऽत्यमर्षणः ॥ २ ॥

Segmented

तम् भीमसेनो धावन्तम् अवतीर्य रथाद् बली अभिद्रुत्य निजग्राह केश-पक्षे ऽत्यमर्षणः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
धावन्तम् धाव् pos=va,g=m,c=2,n=s,f=part
अवतीर्य अवतृ pos=vi
रथाद् रथ pos=n,g=m,c=5,n=s
बली बलिन् pos=a,g=m,c=1,n=s
अभिद्रुत्य अभिद्रु pos=vi
निजग्राह निग्रह् pos=v,p=3,n=s,l=lit
केश केश pos=n,comp=y
पक्षे पक्ष pos=n,g=m,c=7,n=s
ऽत्यमर्षणः अत्यमर्षण pos=a,g=m,c=1,n=s