Original

स मुक्तोऽभ्येत्य राजानमभिवाद्य युधिष्ठिरम् ।ववन्दे विह्वलो राजा तांश्च सर्वान्मुनींस्तदा ॥ १९ ॥

Segmented

स मुक्तो ऽभ्येत्य राजानम् अभिवाद्य युधिष्ठिरम् ववन्दे विह्वलो राजा तान् च सर्वान् मुनीन् तदा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मुक्तो मुच् pos=va,g=m,c=1,n=s,f=part
ऽभ्येत्य अभ्ये pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
अभिवाद्य अभिवादय् pos=vi
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
ववन्दे वन्द् pos=v,p=3,n=s,l=lit
विह्वलो विह्वल pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
मुनीन् मुनि pos=n,g=m,c=2,n=p
तदा तदा pos=i