Original

तमुवाच ततो ज्येष्ठो भ्राता सप्रणयं वचः ।मुञ्चैनमधमाचारं प्रमाणं यदि ते वयम् ॥ १७ ॥

Segmented

तम् उवाच ततो ज्येष्ठो भ्राता स प्रणयम् वचः मुञ्च एनम् अधम-आचारम् प्रमाणम् यदि ते वयम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
pos=i
प्रणयम् प्रणय pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
मुञ्च मुच् pos=v,p=2,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
अधम अधम pos=a,comp=y
आचारम् आचार pos=n,g=m,c=2,n=s
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
वयम् मद् pos=n,g=,c=1,n=p