Original

राजानं चाब्रवीद्भीमो द्रौपद्यै कथयेति वै ।दासभावं गतो ह्येष पाण्डूनां पापचेतनः ॥ १६ ॥

Segmented

राजानम् च अब्रवीत् भीमो द्रौपद्यै कथय इति वै दास-भावम् गतो हि एष पाण्डूनाम् पाप-चेतनः

Analysis

Word Lemma Parse
राजानम् राजन् pos=n,g=m,c=2,n=s
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
भीमो भीम pos=n,g=m,c=1,n=s
द्रौपद्यै द्रौपदी pos=n,g=f,c=4,n=s
कथय कथय् pos=v,p=2,n=s,l=lot
इति इति pos=i
वै वै pos=i
दास दास pos=n,comp=y
भावम् भाव pos=n,g=m,c=2,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
पाप पाप pos=n,comp=y
चेतनः चेतना pos=n,g=m,c=1,n=s