Original

दर्शयामास भीमस्तु तदवस्थं जयद्रथम् ।तं राजा प्राहसद्दृष्ट्वा मुच्यतामिति चाब्रवीत् ॥ १५ ॥

Segmented

दर्शयामास भीमस् तु तद्-अवस्थम् जयद्रथम् तम् राजा प्राहसद् दृष्ट्वा मुच्यताम् इति च अब्रवीत्

Analysis

Word Lemma Parse
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
भीमस् भीम pos=n,g=m,c=1,n=s
तु तु pos=i
तद् तद् pos=n,comp=y
अवस्थम् अवस्था pos=n,g=m,c=2,n=s
जयद्रथम् जयद्रथ pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
प्राहसद् प्रहस् pos=v,p=3,n=s,l=lan
दृष्ट्वा दृश् pos=vi
मुच्यताम् मुच् pos=v,p=3,n=s,l=lot
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan