Original

ततस्तं रथमास्थाय भीमः पार्थानुगस्तदा ।अभ्येत्याश्रममध्यस्थमभ्यगच्छद्युधिष्ठिरम् ॥ १४ ॥

Segmented

ततस् तम् रथम् आस्थाय भीमः पार्थ-अनुगः तदा अभ्येति आश्रम-मध्य-स्थम् अभ्यगच्छद् युधिष्ठिरम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
भीमः भीम pos=n,g=m,c=1,n=s
पार्थ पार्थ pos=n,comp=y
अनुगः अनुग pos=a,g=m,c=1,n=s
तदा तदा pos=i
अभ्येति अभी pos=v,p=3,n=s,l=lat
आश्रम आश्रम pos=n,comp=y
मध्य मध्य pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
अभ्यगच्छद् अभिगम् pos=v,p=3,n=s,l=lan
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s