Original

तत एनं विचेष्टन्तं बद्ध्वा पार्थो वृकोदरः ।रथमारोपयामास विसंज्ञं पांसुगुण्ठितम् ॥ १३ ॥

Segmented

तत एनम् विचेष्टन्तम् बद्ध्वा पार्थो वृकोदरः रथम् आरोपयामास विसंज्ञम् पांसु-गुण्ठितम्

Analysis

Word Lemma Parse
तत ततस् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
विचेष्टन्तम् विचेष्ट् pos=va,g=m,c=2,n=s,f=part
बद्ध्वा बन्ध् pos=vi
पार्थो पार्थ pos=n,g=m,c=1,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आरोपयामास आरोपय् pos=v,p=3,n=s,l=lit
विसंज्ञम् विसंज्ञ pos=a,g=m,c=2,n=s
पांसु पांसु pos=n,comp=y
गुण्ठितम् गुण्ठय् pos=va,g=m,c=2,n=s,f=part