Original

दासोऽस्मीति त्वया वाच्यं संसत्सु च सभासु च ।एवं ते जीवितं दद्यामेष युद्धजितो विधिः ॥ ११ ॥

Segmented

दासो अस्मि इति त्वया वाच्यम् संसत्सु च सभासु एवम् ते जीवितम् दद्याम् एष युद्ध-जितः विधिः

Analysis

Word Lemma Parse
दासो दास pos=n,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
वाच्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
संसत्सु pos=i
सभा pos=n,g=f,c=7,n=p
सभासु pos=i
एवम् एवम् pos=i
ते त्वद् pos=n,g=,c=4,n=s
जीवितम् जीवित pos=n,g=n,c=2,n=s
दद्याम् दा pos=v,p=1,n=s,l=vidhilin
एष एतद् pos=n,g=m,c=1,n=s
युद्ध युद्ध pos=n,comp=y
जितः जित् pos=a,g=m,c=6,n=s
विधिः विधि pos=n,g=m,c=1,n=s