Original

विकल्पयित्वा राजानं ततः प्राह वृकोदरः ।जीवितुं चेच्छसे मूढ हेतुं मे गदतः शृणु ॥ १० ॥

Segmented

विकल्पयित्वा राजानम् ततः प्राह वृकोदरः जीवितुम् च इच्छसे मूढ हेतुम् मे गदतः शृणु

Analysis

Word Lemma Parse
विकल्पयित्वा विकल्पय् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
ततः ततस् pos=i
प्राह प्राह् pos=v,p=3,n=s,l=lit
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
जीवितुम् जीव् pos=vi
pos=i
इच्छसे इष् pos=v,p=2,n=s,l=lat
मूढ मुह् pos=va,g=m,c=8,n=s,f=part
हेतुम् हेतु pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
गदतः गद् pos=va,g=m,c=6,n=s,f=part
शृणु श्रु pos=v,p=2,n=s,l=lot