Original

वैशंपायन उवाच ।जयद्रथस्तु संप्रेक्ष्य भ्रातरावुद्यतायुधौ ।प्राद्रवत्तूर्णमव्यग्रो जीवितेप्सुः सुदुःखितः ॥ १ ॥

Segmented

वैशम्पायन उवाच जयद्रथः तु सम्प्रेक्ष्य भ्रातरौ उद्यत-आयुधौ प्राद्रवत् तूर्णम् अव्यग्रो जीवित-ईप्सुः सु दुःखितः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s
तु तु pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
भ्रातरौ भ्रातृ pos=n,g=m,c=2,n=d
उद्यत उद्यम् pos=va,comp=y,f=part
आयुधौ आयुध pos=n,g=m,c=2,n=d
प्राद्रवत् प्रद्रु pos=v,p=3,n=s,l=lan
तूर्णम् तूर्णम् pos=i
अव्यग्रो अव्यग्र pos=a,g=m,c=1,n=s
जीवित जीवित pos=n,comp=y
ईप्सुः ईप्सु pos=a,g=m,c=1,n=s
सु सु pos=i
दुःखितः दुःखित pos=a,g=m,c=1,n=s