Original

अथाप्येनं पश्यसि यं रथस्थं महाभुजं शालमिव प्रवृद्धम् ।संदष्टोष्ठं भ्रुकुटीसंहतभ्रुवं वृकोदरो नाम पतिर्ममैषः ॥ ९ ॥

Segmented

अथ अपि एनम् पश्यसि यम् रथ-स्थम् महा-भुजम् शालम् इव प्रवृद्धम् भ्रुकुटी-संहत-भ्रुवम् वृकोदरो नाम पतिः मे एष

Analysis

Word Lemma Parse
अथ अथ pos=i
अपि अपि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
पश्यसि दृश् pos=v,p=2,n=s,l=lat
यम् यद् pos=n,g=m,c=2,n=s
रथ रथ pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
भुजम् भुज pos=n,g=m,c=2,n=s
शालम् शाल pos=n,g=m,c=2,n=s
इव इव pos=i
प्रवृद्धम् प्रवृध् pos=va,g=m,c=2,n=s,f=part
भ्रुकुटी भ्रुकुटि pos=n,comp=y
संहत संहन् pos=va,comp=y,f=part
भ्रुवम् भ्रू pos=n,g=m,c=2,n=s
वृकोदरो वृकोदर pos=n,g=m,c=1,n=s
नाम नाम pos=i
पतिः पति pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s