Original

अप्येष शत्रोः शरणागतस्य दद्यात्प्राणान्धर्मचारी नृवीरः ।परैह्येनं मूढ जवेन भूतये त्वमात्मनः प्राञ्जलिर्न्यस्तशस्त्रः ॥ ८ ॥

Segmented

अपि एष शत्रोः शरण-आगतस्य दद्यात् प्राणान् धर्म-चारी नृ-वीरः परैहि एनम् मूढ जवेन भूतये त्वम् आत्मनः प्राञ्जलिः न्यस्त-शस्त्रः

Analysis

Word Lemma Parse
अपि अपि pos=i
एष एतद् pos=n,g=m,c=1,n=s
शत्रोः शत्रु pos=n,g=m,c=6,n=s
शरण शरण pos=n,comp=y
आगतस्य आगम् pos=va,g=m,c=6,n=s,f=part
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
प्राणान् प्राण pos=n,g=m,c=2,n=p
धर्म धर्म pos=n,comp=y
चारी चारिन् pos=a,g=m,c=1,n=s
नृ नृ pos=n,comp=y
वीरः वीर pos=n,g=m,c=1,n=s
परैहि परे pos=v,p=2,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
मूढ मुह् pos=va,g=m,c=8,n=s,f=part
जवेन जव pos=n,g=m,c=3,n=s
भूतये भूति pos=n,g=f,c=4,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
न्यस्त न्यस् pos=va,comp=y,f=part
शस्त्रः शस्त्र pos=n,g=m,c=1,n=s