Original

य एष जाम्बूनदशुद्धगौरः प्रचण्डघोणस्तनुरायताक्षः ।एतं कुरुश्रेष्ठतमं वदन्ति युधिष्ठिरं धर्मसुतं पतिं मे ॥ ७ ॥

Segmented

य एष जाम्बूनद-शुद्ध-गौरः प्रचण्ड-घोणः तनुः आयत-अक्षः एतम् कुरु-श्रेष्ठतमम् वदन्ति युधिष्ठिरम् धर्मसुतम् पतिम् मे

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
जाम्बूनद जाम्बूनद pos=n,comp=y
शुद्ध शुद्ध pos=a,comp=y
गौरः गौर pos=a,g=m,c=1,n=s
प्रचण्ड प्रचण्ड pos=a,comp=y
घोणः घोणा pos=n,g=m,c=1,n=s
तनुः तनु pos=a,g=m,c=1,n=s
आयत आयम् pos=va,comp=y,f=part
अक्षः अक्ष pos=n,g=m,c=1,n=s
एतम् एतद् pos=n,g=m,c=2,n=s
कुरु कुरु pos=n,comp=y
श्रेष्ठतमम् श्रेष्ठतम pos=a,g=m,c=2,n=s
वदन्ति वद् pos=v,p=3,n=p,l=lat
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
धर्मसुतम् धर्मसुत pos=n,g=m,c=2,n=s
पतिम् पति pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s