Original

यस्य ध्वजाग्रे नदतो मृदङ्गौ नन्दोपनन्दौ मधुरौ युक्तरूपौ ।एतं स्वधर्मार्थविनिश्चयज्ञं सदा जनाः कृत्यवन्तोऽनुयान्ति ॥ ६ ॥

Segmented

यस्य ध्वज-अग्रे नदतो मृदङ्गौ नन्द-उपनन्दौ मधुरौ युक्त-रूपौ एतम् स्वधर्म-अर्थ-विनिश्चय-ज्ञम् सदा जनाः कृत्यवन्तो ऽनुयान्ति

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
ध्वज ध्वज pos=n,comp=y
अग्रे अग्र pos=n,g=n,c=7,n=s
नदतो नद् pos=v,p=3,n=d,l=lat
मृदङ्गौ मृदङ्ग pos=n,g=m,c=1,n=d
नन्द नन्द pos=n,comp=y
उपनन्दौ उपनन्द pos=n,g=m,c=1,n=d
मधुरौ मधुर pos=a,g=m,c=1,n=d
युक्त युज् pos=va,comp=y,f=part
रूपौ रूप pos=n,g=m,c=1,n=d
एतम् एतद् pos=n,g=m,c=2,n=s
स्वधर्म स्वधर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
विनिश्चय विनिश्चय pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
सदा सदा pos=i
जनाः जन pos=n,g=m,c=1,n=p
कृत्यवन्तो कृत्यवत् pos=a,g=m,c=1,n=p
ऽनुयान्ति अनुया pos=v,p=3,n=p,l=lat