Original

आख्यातव्यं त्वेव सर्वं मुमूर्षोर्मया तुभ्यं पृष्टया धर्म एषः ।न मे व्यथा विद्यते त्वद्भयं वा संपश्यन्त्याः सानुजं धर्मराजम् ॥ ५ ॥

Segmented

आख्यातव्यम् तु एव सर्वम् मुमूर्षोः मया तुभ्यम् पृष्टया धर्म एषः न मे व्यथा विद्यते त्वद्-भयम् वा संपश्यन्त्याः स अनुजम् धर्मराजम्

Analysis

Word Lemma Parse
आख्यातव्यम् आख्या pos=va,g=n,c=1,n=s,f=krtya
तु तु pos=i
एव एव pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
मुमूर्षोः मुमूर्षु pos=a,g=m,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
पृष्टया प्रच्छ् pos=va,g=f,c=3,n=s,f=part
धर्म धर्म pos=n,g=m,c=1,n=s
एषः एतद् pos=n,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
व्यथा व्यथा pos=n,g=f,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
त्वद् त्वद् pos=n,comp=y
भयम् भय pos=n,g=n,c=1,n=s
वा वा pos=i
संपश्यन्त्याः संपश् pos=va,g=f,c=6,n=s,f=part
pos=i
अनुजम् अनुज pos=n,g=m,c=2,n=s
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s