Original

आयान्तीमे पञ्च रथा महान्तो मन्ये च कृष्णे पतयस्तवैते ।सा जानती ख्यापय नः सुकेशि परं परं पाण्डवानां रथस्थम् ॥ ३ ॥

Segmented

आयान्ति इमे पञ्च रथा महान्तो मन्ये च कृष्णे पतयस् ते एते सा जानती ख्यापय नः सुकेशि परम् परम् पाण्डवानाम् रथ-स्थम्

Analysis

Word Lemma Parse
आयान्ति आया pos=v,p=3,n=p,l=lat
इमे इदम् pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
रथा रथ pos=n,g=m,c=1,n=p
महान्तो महत् pos=a,g=m,c=1,n=p
मन्ये मन् pos=va,g=m,c=7,n=s,f=krtya
pos=i
कृष्णे कृष्णा pos=n,g=f,c=8,n=s
पतयस् पति pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
एते एतद् pos=n,g=m,c=1,n=p
सा तद् pos=n,g=f,c=1,n=s
जानती ज्ञा pos=va,g=f,c=1,n=s,f=part
ख्यापय ख्यापय् pos=v,p=2,n=s,l=lot
नः मद् pos=n,g=,c=2,n=p
सुकेशि सुकेश pos=a,g=f,c=8,n=s
परम् पर pos=n,g=m,c=2,n=s
परम् पर pos=n,g=m,c=2,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
रथ रथ pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s