Original

वैशंपायन उवाच ।ततः पार्थाः पञ्च पञ्चेन्द्रकल्पास्त्यक्त्वा त्रस्तान्प्राञ्जलींस्तान्पदातीन् ।रथानीकं शरवर्षान्धकारं चक्रुः क्रुद्धाः सर्वतः संनिगृह्य ॥ २१ ॥

Segmented

वैशम्पायन उवाच ततः पार्थाः पञ्च पञ्च-इन्द्र-कल्पाः त्यक्त्वा त्रस्तान् प्राञ्जलि तान् पदातीन् रथ-अनीकम् शर-वर्ष-अन्धकारम् चक्रुः क्रुद्धाः सर्वतः संनिगृह्य

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
पार्थाः पार्थ pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
कल्पाः कल्प pos=a,g=m,c=1,n=p
त्यक्त्वा त्यज् pos=vi
त्रस्तान् त्रस् pos=va,g=m,c=2,n=p,f=part
प्राञ्जलि प्राञ्जलि pos=a,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
पदातीन् पदाति pos=n,g=m,c=2,n=p
रथ रथ pos=n,comp=y
अनीकम् अनीक pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
वर्ष वर्ष pos=n,comp=y
अन्धकारम् अन्धकार pos=n,g=m,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
क्रुद्धाः क्रुध् pos=va,g=m,c=1,n=p,f=part
सर्वतः सर्वतस् pos=i
संनिगृह्य संनिग्रह् pos=vi