Original

इत्येते वै कथिताः पाण्डुपुत्रा यांस्त्वं मोहादवमन्य प्रवृत्तः ।यद्येतैस्त्वं मुच्यसेऽरिष्टदेहः पुनर्जन्म प्राप्स्यसे जीव एव ॥ २० ॥

Segmented

इति एते वै कथिताः पाण्डु-पुत्राः यान् त्वम् मोहाद् अवमन्य प्रवृत्तः यदि एतैः त्वम् मुच्यसे अरिष्ट-देहः पुनः जन्म प्राप्स्यसे जीव एव

Analysis

Word Lemma Parse
इति इति pos=i
एते एतद् pos=n,g=m,c=1,n=p
वै वै pos=i
कथिताः कथय् pos=va,g=m,c=1,n=p,f=part
पाण्डु पाण्डु pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
यान् यद् pos=n,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
मोहाद् मोह pos=n,g=m,c=5,n=s
अवमन्य अवमन् pos=vi
प्रवृत्तः प्रवृत् pos=va,g=m,c=1,n=s,f=part
यदि यदि pos=i
एतैः एतद् pos=n,g=m,c=3,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
मुच्यसे मुच् pos=v,p=2,n=s,l=lat
अरिष्ट अरिष्ट pos=a,comp=y
देहः देह pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
जन्म जन्मन् pos=n,g=n,c=2,n=s
प्राप्स्यसे प्राप् pos=v,p=2,n=s,l=lrt
जीव जीव pos=n,g=m,c=1,n=s
एव एव pos=i