Original

तेषां ध्वजाग्राण्यभिवीक्ष्य राजा स्वयं दुरात्मा कुरुपुंगवानाम् ।जयद्रथो याज्ञसेनीमुवाच रथे स्थितां भानुमतीं हतौजाः ॥ २ ॥

Segmented

तेषाम् ध्वज-अग्राणि अभिवीक्ष्य राजा स्वयम् दुरात्मा कुरु-पुंगवानाम् जयद्रथो याज्ञसेनीम् उवाच रथे स्थिताम् भानुमतीम् हत-ओजाः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
ध्वज ध्वज pos=n,comp=y
अग्राणि अग्र pos=n,g=n,c=2,n=p
अभिवीक्ष्य अभिवीक्ष् pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
दुरात्मा दुरात्मन् pos=a,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
पुंगवानाम् पुंगव pos=n,g=m,c=6,n=p
जयद्रथो जयद्रथ pos=n,g=m,c=1,n=s
याज्ञसेनीम् याज्ञसेनी pos=n,g=f,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रथे रथ pos=n,g=m,c=7,n=s
स्थिताम् स्था pos=va,g=f,c=2,n=s,f=part
भानुमतीम् भानुमत् pos=a,g=f,c=2,n=s
हत हन् pos=va,comp=y,f=part
ओजाः ओजस् pos=n,g=m,c=1,n=s