Original

स एष शूरो नित्यममर्षणश्च धीमान्प्राज्ञः सहदेवः पतिर्मे ।त्यजेत्प्राणान्प्रविशेद्धव्यवाहं न त्वेवैष व्याहरेद्धर्मबाह्यम् ।सदा मनस्वी क्षत्रधर्मे निविष्टः कुन्त्याः प्राणैरिष्टतमो नृवीरः ॥ १८ ॥

Segmented

स एष शूरो नित्यम् अमर्षणः च धीमान् प्राज्ञः सहदेवः पतिः मे त्यजेत् प्राणान् प्रविशेत् हव्यवाहम् न तु एव एष व्याहरेद् धर्म-बाह्यम् सदा मनस्वी क्षत्र-धर्मे निविष्टः कुन्त्याः प्राणैः इष्टतमो नृ-वीरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
शूरो शूर pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
अमर्षणः अमर्षण pos=a,g=m,c=1,n=s
pos=i
धीमान् धीमत् pos=a,g=m,c=1,n=s
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
पतिः पति pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin
प्राणान् प्राण pos=n,g=m,c=2,n=p
प्रविशेत् प्रविश् pos=v,p=3,n=s,l=vidhilin
हव्यवाहम् हव्यवाह pos=n,g=m,c=2,n=s
pos=i
तु तु pos=i
एव एव pos=i
एष एतद् pos=n,g=m,c=1,n=s
व्याहरेद् व्याहृ pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
बाह्यम् बाह्य pos=a,g=n,c=2,n=s
सदा सदा pos=i
मनस्वी मनस्विन् pos=a,g=m,c=1,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मे धर्म pos=n,g=m,c=7,n=s
निविष्टः निविश् pos=va,g=m,c=1,n=s,f=part
कुन्त्याः कुन्ती pos=n,g=f,c=6,n=s
प्राणैः प्राण pos=n,g=m,c=3,n=p
इष्टतमो इष्टतम pos=a,g=m,c=1,n=s
नृ नृ pos=n,comp=y
वीरः वीर pos=n,g=m,c=1,n=s