Original

य एष चन्द्रार्कसमानतेजा जघन्यजः पाण्डवानां प्रियश्च ।बुद्ध्या समो यस्य नरो न विद्यते वक्ता तथा सत्सु विनिश्चयज्ञः ॥ १७ ॥

Segmented

य एष चन्द्र-अर्क-समान-तेजाः जघन्य-जः पाण्डवानाम् प्रियः च बुद्ध्या समो यस्य नरो न विद्यते वक्ता तथा सत्सु विनिश्चय-ज्ञः

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
चन्द्र चन्द्र pos=n,comp=y
अर्क अर्क pos=n,comp=y
समान समान pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
जघन्य जघन्य pos=a,comp=y
जः pos=a,g=m,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
प्रियः प्रिय pos=a,g=m,c=1,n=s
pos=i
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
समो सम pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
नरो नर pos=n,g=m,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
वक्ता वक्तृ pos=a,g=m,c=1,n=s
तथा तथा pos=i
सत्सु अस् pos=va,g=m,c=7,n=p,f=part
विनिश्चय विनिश्चय pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s