Original

यस्याद्य कर्म द्रक्ष्यसे मूढसत्त्व शतक्रतोर्वा दैत्यसेनासु संख्ये ।शूरः कृतास्त्रो मतिमान्मनीषी प्रियंकरो धर्मसुतस्य राज्ञः ॥ १६ ॥

Segmented

यस्य अद्य कर्म द्रक्ष्यसे मूढ-सत्त्व शतक्रतोः वा दैत्य-सेनासु संख्ये शूरः कृत-अस्त्रः मतिमान् मनीषी प्रियंकरो धर्मसुतस्य राज्ञः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
अद्य अद्य pos=i
कर्म कर्मन् pos=n,g=n,c=2,n=s
द्रक्ष्यसे दृश् pos=v,p=2,n=s,l=lrt
मूढ मुह् pos=va,comp=y,f=part
सत्त्व सत्त्व pos=n,g=m,c=8,n=s
शतक्रतोः शतक्रतु pos=n,g=m,c=6,n=s
वा वा pos=i
दैत्य दैत्य pos=n,comp=y
सेनासु सेना pos=n,g=f,c=7,n=p
संख्ये संख्य pos=n,g=n,c=7,n=s
शूरः शूर pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
अस्त्रः अस्त्र pos=n,g=m,c=1,n=s
मतिमान् मतिमत् pos=a,g=m,c=1,n=s
मनीषी मनीषिन् pos=a,g=m,c=1,n=s
प्रियंकरो प्रियंकर pos=a,g=m,c=1,n=s
धर्मसुतस्य धर्मसुत pos=n,g=m,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s