Original

प्राणैर्गरीयांसमनुव्रतं वै स एष वीरो नकुलः पतिर्मे ।यः खड्गयोधी लघुचित्रहस्तो महांश्च धीमान्सहदेवोऽद्वितीयः ॥ १५ ॥

Segmented

प्राणैः गरीयांसम् अनुव्रतम् वै स एष वीरो नकुलः पतिः यः खड्ग-योधी लघु-चित्र-हस्तः महान् च धीमान् सहदेवो ऽद्वितीयः

Analysis

Word Lemma Parse
प्राणैः प्राण pos=n,g=m,c=3,n=p
गरीयांसम् अनुव्रत pos=a,g=m,c=2,n=s
अनुव्रतम् वै pos=i
वै तद् pos=n,g=m,c=1,n=s
एतद् pos=n,g=m,c=1,n=s
एष वीर pos=n,g=m,c=1,n=s
वीरो नकुल pos=n,g=m,c=1,n=s
नकुलः पति pos=n,g=m,c=1,n=s
पतिः मद् pos=n,g=,c=6,n=s
यः यद् pos=n,g=m,c=1,n=s
खड्ग खड्ग pos=n,comp=y
योधी योधिन् pos=a,g=m,c=1,n=s
लघु लघु pos=a,comp=y
चित्र चित्र pos=a,comp=y
हस्तः हस्त pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
pos=i
धीमान् धीमत् pos=a,g=m,c=1,n=s
सहदेवो सहदेव pos=n,g=m,c=1,n=s
ऽद्वितीयः अद्वितीय pos=a,g=m,c=1,n=s