Original

यः सर्वधर्मार्थविनिश्चयज्ञो भयार्तानां भयहर्ता मनीषी ।यस्योत्तमं रूपमाहुः पृथिव्यां यं पाण्डवाः परिरक्षन्ति सर्वे ॥ १४ ॥

Segmented

यः सर्व-धर्म-अर्थ-विनिश्चय-ज्ञः भय-आर्तानाम् भय-हर्ता मनीषी यस्य उत्तमम् रूपम् आहुः पृथिव्याम् यम् पाण्डवाः परिरक्षन्ति सर्वे

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
विनिश्चय विनिश्चय pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
भय भय pos=n,comp=y
आर्तानाम् आर्त pos=a,g=m,c=6,n=p
भय भय pos=n,comp=y
हर्ता हर्तृ pos=n,g=m,c=1,n=s
मनीषी मनीषिन् pos=a,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
यम् यद् pos=n,g=m,c=2,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
परिरक्षन्ति परिरक्ष् pos=v,p=3,n=p,l=lat
सर्वे सर्व pos=n,g=m,c=1,n=p