Original

यो वै न कामान्न भयान्न लोभात्त्यजेद्धर्मं न नृशंसं च कुर्यात् ।स एष वैश्वानरतुल्यतेजाः कुन्तीसुतः शत्रुसहः प्रमाथी ॥ १३ ॥

Segmented

यो वै न कामान् न भयान् न लोभात् त्यजेद् धर्मम् न नृशंसम् च कुर्यात् स एष वैश्वानर-तुल्य-तेजाः कुन्ती-सुतः शत्रु-सहः प्रमाथी

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
वै वै pos=i
pos=i
कामान् काम pos=n,g=m,c=5,n=s
pos=i
भयान् भय pos=n,g=n,c=5,n=s
pos=i
लोभात् लोभ pos=n,g=m,c=5,n=s
त्यजेद् त्यज् pos=v,p=3,n=s,l=vidhilin
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
नृशंसम् नृशंस pos=a,g=n,c=2,n=s
pos=i
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
वैश्वानर वैश्वानर pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
सहः सह pos=a,g=m,c=1,n=s
प्रमाथी प्रमाथिन् pos=a,g=m,c=1,n=s