Original

मृदुर्वदान्यो धृतिमान्यशस्वी जितेन्द्रियो वृद्धसेवी नृवीरः ।भ्राता च शिष्यश्च युधिष्ठिरस्य धनंजयो नाम पतिर्ममैषः ॥ १२ ॥

Segmented

मृदुः वदान्यो धृतिमान् यशस्वी जित-इन्द्रियः वृद्ध-सेवी नृ-वीरः भ्राता च शिष्यः च युधिष्ठिरस्य धनंजयो नाम पतिः मे एष

Analysis

Word Lemma Parse
मृदुः मृदु pos=a,g=m,c=1,n=s
वदान्यो वदान्य pos=a,g=m,c=1,n=s
धृतिमान् धृतिमत् pos=a,g=m,c=1,n=s
यशस्वी यशस्विन् pos=a,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
वृद्ध वृद्ध pos=n,comp=y
सेवी सेविन् pos=a,g=m,c=1,n=s
नृ नृ pos=n,comp=y
वीरः वीर pos=n,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
pos=i
शिष्यः शिष्य pos=n,g=m,c=1,n=s
pos=i
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
धनंजयो धनंजय pos=n,g=m,c=1,n=s
नाम नाम pos=i
पतिः पति pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s