Original

नास्यापराद्धाः शेषमिहाप्नुवन्ति नाप्यस्य वैरं विस्मरते कदाचित् ।वैरस्यान्तं संविधायोपयाति पश्चाच्छान्तिं न च गच्छत्यतीव ॥ ११ ॥

Segmented

न अस्य अपराद्धाः शेषम् इह आप्नुवन्ति न अपि अस्य वैरम् विस्मरते कदाचित् वैरस्य अन्तम् संविधाय उपयाति पश्चात् शान्तिम् न च गच्छति अतीव

Analysis

Word Lemma Parse
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अपराद्धाः अपराध् pos=va,g=m,c=1,n=p,f=part
शेषम् शेष pos=n,g=m,c=2,n=s
इह इह pos=i
आप्नुवन्ति आप् pos=v,p=3,n=p,l=lat
pos=i
अपि अपि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
वैरम् वैर pos=n,g=n,c=2,n=s
विस्मरते विस्मृ pos=v,p=3,n=s,l=lat
कदाचित् कदाचिद् pos=i
वैरस्य वैर pos=n,g=m,c=6,n=s
अन्तम् अन्त pos=n,g=m,c=2,n=s
संविधाय संविधा pos=vi
उपयाति उपया pos=v,p=3,n=s,l=lat
पश्चात् पश्चात् pos=i
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
pos=i
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat
अतीव अतीव pos=i