Original

आजानेया बलिनः साधु दान्ता महाबलाः शूरमुदावहन्ति ।एतस्य कर्माण्यतिमानुषाणि भीमेति शब्दोऽस्य गतः पृथिव्याम् ॥ १० ॥

Segmented

आजानेया बलिनः साधु दान्ता महा-बलाः शूरम् उदावहन्ति एतस्य कर्माणि अतिमानुषानि भीमैः इति शब्दो ऽस्य गतः पृथिव्याम्

Analysis

Word Lemma Parse
आजानेया आजानेय pos=n,g=m,c=1,n=p
बलिनः बलिन् pos=a,g=m,c=1,n=p
साधु साधु pos=a,g=n,c=2,n=s
दान्ता दम् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
शूरम् शूर pos=n,g=m,c=2,n=s
उदावहन्ति उदावह् pos=v,p=3,n=p,l=lat
एतस्य एतद् pos=n,g=m,c=6,n=s
कर्माणि कर्मन् pos=n,g=n,c=1,n=p
अतिमानुषानि अतिमानुष pos=a,g=n,c=1,n=p
भीमैः भीम pos=n,g=m,c=8,n=s
इति इति pos=i
शब्दो शब्द pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s